- अन्तक _antaka
- अन्तक a. [अन्तयति, अन्तं करोति, ण्वुल्] Causing death, making an end of, destroying; सूर्यकान्त इव ताडकान्तकः R.11.21; क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोहम् Ve. 3.32.-कः 1 Death. तदिदं पाण्डवेयानामन्तकायाभिसंहितम् Mb. 1.15.17.-2 Death personified, the destroyer; Yama, the god of death; नान्तकः सर्वभूतानां तृप्यति Pt.1.137; ऋषिप्रभावान्मयि नान्तको$पि प्रभुः प्रहर्तुम् R.2.62.-3 A border, boundary.-Comp. -द्रुह् Ved. provoking death; मूर्धा स्थस्य चाकन् नैतावतैनसान्तकध्रुक् Rv.1.132.4.
Sanskrit-English dictionary. 2013.