अन्तक _antaka

अन्तक _antaka
अन्तक a. [अन्तयति, अन्तं करोति, ण्वुल्] Causing death, making an end of, destroying; सूर्यकान्त इव ताडकान्तकः R.11.21; क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोहम् Ve. 3.32.
-कः 1 Death. तदिदं पाण्डवेयानामन्तकायाभिसंहितम् Mb. 1.15.17.
-2 Death personified, the destroyer; Yama, the god of death; नान्तकः सर्वभूतानां तृप्यति Pt.1.137; ऋषिप्रभावान्मयि नान्तको$पि प्रभुः प्रहर्तुम् R.2.62.
-3 A border, boundary.
-Comp. -द्रुह् Ved. provoking death; मूर्धा स्थस्य चाकन् नैतावतैनसान्तकध्रुक् Rv.1.132.4.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”